Declension table of ?dūrveṣṭakā

Deva

FeminineSingularDualPlural
Nominativedūrveṣṭakā dūrveṣṭake dūrveṣṭakāḥ
Vocativedūrveṣṭake dūrveṣṭake dūrveṣṭakāḥ
Accusativedūrveṣṭakām dūrveṣṭake dūrveṣṭakāḥ
Instrumentaldūrveṣṭakayā dūrveṣṭakābhyām dūrveṣṭakābhiḥ
Dativedūrveṣṭakāyai dūrveṣṭakābhyām dūrveṣṭakābhyaḥ
Ablativedūrveṣṭakāyāḥ dūrveṣṭakābhyām dūrveṣṭakābhyaḥ
Genitivedūrveṣṭakāyāḥ dūrveṣṭakayoḥ dūrveṣṭakānām
Locativedūrveṣṭakāyām dūrveṣṭakayoḥ dūrveṣṭakāsu

Adverb -dūrveṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria