Declension table of ?dūrvāvratakathā

Deva

FeminineSingularDualPlural
Nominativedūrvāvratakathā dūrvāvratakathe dūrvāvratakathāḥ
Vocativedūrvāvratakathe dūrvāvratakathe dūrvāvratakathāḥ
Accusativedūrvāvratakathām dūrvāvratakathe dūrvāvratakathāḥ
Instrumentaldūrvāvratakathayā dūrvāvratakathābhyām dūrvāvratakathābhiḥ
Dativedūrvāvratakathāyai dūrvāvratakathābhyām dūrvāvratakathābhyaḥ
Ablativedūrvāvratakathāyāḥ dūrvāvratakathābhyām dūrvāvratakathābhyaḥ
Genitivedūrvāvratakathāyāḥ dūrvāvratakathayoḥ dūrvāvratakathānām
Locativedūrvāvratakathāyām dūrvāvratakathayoḥ dūrvāvratakathāsu

Adverb -dūrvāvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria