Declension table of ?dūrvāvrata

Deva

NeuterSingularDualPlural
Nominativedūrvāvratam dūrvāvrate dūrvāvratāni
Vocativedūrvāvrata dūrvāvrate dūrvāvratāni
Accusativedūrvāvratam dūrvāvrate dūrvāvratāni
Instrumentaldūrvāvratena dūrvāvratābhyām dūrvāvrataiḥ
Dativedūrvāvratāya dūrvāvratābhyām dūrvāvratebhyaḥ
Ablativedūrvāvratāt dūrvāvratābhyām dūrvāvratebhyaḥ
Genitivedūrvāvratasya dūrvāvratayoḥ dūrvāvratānām
Locativedūrvāvrate dūrvāvratayoḥ dūrvāvrateṣu

Compound dūrvāvrata -

Adverb -dūrvāvratam -dūrvāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria