Declension table of ?dūrvāvatā

Deva

FeminineSingularDualPlural
Nominativedūrvāvatā dūrvāvate dūrvāvatāḥ
Vocativedūrvāvate dūrvāvate dūrvāvatāḥ
Accusativedūrvāvatām dūrvāvate dūrvāvatāḥ
Instrumentaldūrvāvatayā dūrvāvatābhyām dūrvāvatābhiḥ
Dativedūrvāvatāyai dūrvāvatābhyām dūrvāvatābhyaḥ
Ablativedūrvāvatāyāḥ dūrvāvatābhyām dūrvāvatābhyaḥ
Genitivedūrvāvatāyāḥ dūrvāvatayoḥ dūrvāvatānām
Locativedūrvāvatāyām dūrvāvatayoḥ dūrvāvatāsu

Adverb -dūrvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria