Declension table of ?dūrvāvana

Deva

NeuterSingularDualPlural
Nominativedūrvāvanam dūrvāvane dūrvāvanāni
Vocativedūrvāvana dūrvāvane dūrvāvanāni
Accusativedūrvāvanam dūrvāvane dūrvāvanāni
Instrumentaldūrvāvanena dūrvāvanābhyām dūrvāvanaiḥ
Dativedūrvāvanāya dūrvāvanābhyām dūrvāvanebhyaḥ
Ablativedūrvāvanāt dūrvāvanābhyām dūrvāvanebhyaḥ
Genitivedūrvāvanasya dūrvāvanayoḥ dūrvāvanānām
Locativedūrvāvane dūrvāvanayoḥ dūrvāvaneṣu

Compound dūrvāvana -

Adverb -dūrvāvanam -dūrvāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria