Declension table of dūrvāvaṇa

Deva

NeuterSingularDualPlural
Nominativedūrvāvaṇam dūrvāvaṇe dūrvāvaṇāni
Vocativedūrvāvaṇa dūrvāvaṇe dūrvāvaṇāni
Accusativedūrvāvaṇam dūrvāvaṇe dūrvāvaṇāni
Instrumentaldūrvāvaṇena dūrvāvaṇābhyām dūrvāvaṇaiḥ
Dativedūrvāvaṇāya dūrvāvaṇābhyām dūrvāvaṇebhyaḥ
Ablativedūrvāvaṇāt dūrvāvaṇābhyām dūrvāvaṇebhyaḥ
Genitivedūrvāvaṇasya dūrvāvaṇayoḥ dūrvāvaṇānām
Locativedūrvāvaṇe dūrvāvaṇayoḥ dūrvāvaṇeṣu

Compound dūrvāvaṇa -

Adverb -dūrvāvaṇam -dūrvāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria