Declension table of ?dūrūpa

Deva

NeuterSingularDualPlural
Nominativedūrūpam dūrūpe dūrūpāṇi
Vocativedūrūpa dūrūpe dūrūpāṇi
Accusativedūrūpam dūrūpe dūrūpāṇi
Instrumentaldūrūpeṇa dūrūpābhyām dūrūpaiḥ
Dativedūrūpāya dūrūpābhyām dūrūpebhyaḥ
Ablativedūrūpāt dūrūpābhyām dūrūpebhyaḥ
Genitivedūrūpasya dūrūpayoḥ dūrūpāṇām
Locativedūrūpe dūrūpayoḥ dūrūpeṣu

Compound dūrūpa -

Adverb -dūrūpam -dūrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria