Declension table of ?dūrūḍhā

Deva

FeminineSingularDualPlural
Nominativedūrūḍhā dūrūḍhe dūrūḍhāḥ
Vocativedūrūḍhe dūrūḍhe dūrūḍhāḥ
Accusativedūrūḍhām dūrūḍhe dūrūḍhāḥ
Instrumentaldūrūḍhayā dūrūḍhābhyām dūrūḍhābhiḥ
Dativedūrūḍhāyai dūrūḍhābhyām dūrūḍhābhyaḥ
Ablativedūrūḍhāyāḥ dūrūḍhābhyām dūrūḍhābhyaḥ
Genitivedūrūḍhāyāḥ dūrūḍhayoḥ dūrūḍhānām
Locativedūrūḍhāyām dūrūḍhayoḥ dūrūḍhāsu

Adverb -dūrūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria