Declension table of ?dūrūḍha

Deva

MasculineSingularDualPlural
Nominativedūrūḍhaḥ dūrūḍhau dūrūḍhāḥ
Vocativedūrūḍha dūrūḍhau dūrūḍhāḥ
Accusativedūrūḍham dūrūḍhau dūrūḍhān
Instrumentaldūrūḍhena dūrūḍhābhyām dūrūḍhaiḥ dūrūḍhebhiḥ
Dativedūrūḍhāya dūrūḍhābhyām dūrūḍhebhyaḥ
Ablativedūrūḍhāt dūrūḍhābhyām dūrūḍhebhyaḥ
Genitivedūrūḍhasya dūrūḍhayoḥ dūrūḍhānām
Locativedūrūḍhe dūrūḍhayoḥ dūrūḍheṣu

Compound dūrūḍha -

Adverb -dūrūḍham -dūrūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria