Declension table of ?dūronnamitā

Deva

FeminineSingularDualPlural
Nominativedūronnamitā dūronnamite dūronnamitāḥ
Vocativedūronnamite dūronnamite dūronnamitāḥ
Accusativedūronnamitām dūronnamite dūronnamitāḥ
Instrumentaldūronnamitayā dūronnamitābhyām dūronnamitābhiḥ
Dativedūronnamitāyai dūronnamitābhyām dūronnamitābhyaḥ
Ablativedūronnamitāyāḥ dūronnamitābhyām dūronnamitābhyaḥ
Genitivedūronnamitāyāḥ dūronnamitayoḥ dūronnamitānām
Locativedūronnamitāyām dūronnamitayoḥ dūronnamitāsu

Adverb -dūronnamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria