Declension table of ?dūronnamita

Deva

MasculineSingularDualPlural
Nominativedūronnamitaḥ dūronnamitau dūronnamitāḥ
Vocativedūronnamita dūronnamitau dūronnamitāḥ
Accusativedūronnamitam dūronnamitau dūronnamitān
Instrumentaldūronnamitena dūronnamitābhyām dūronnamitaiḥ dūronnamitebhiḥ
Dativedūronnamitāya dūronnamitābhyām dūronnamitebhyaḥ
Ablativedūronnamitāt dūronnamitābhyām dūronnamitebhyaḥ
Genitivedūronnamitasya dūronnamitayoḥ dūronnamitānām
Locativedūronnamite dūronnamitayoḥ dūronnamiteṣu

Compound dūronnamita -

Adverb -dūronnamitam -dūronnamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria