Declension table of ?dūrohā

Deva

FeminineSingularDualPlural
Nominativedūrohā dūrohe dūrohāḥ
Vocativedūrohe dūrohe dūrohāḥ
Accusativedūrohām dūrohe dūrohāḥ
Instrumentaldūrohayā dūrohābhyām dūrohābhiḥ
Dativedūrohāyai dūrohābhyām dūrohābhyaḥ
Ablativedūrohāyāḥ dūrohābhyām dūrohābhyaḥ
Genitivedūrohāyāḥ dūrohayoḥ dūrohāṇām
Locativedūrohāyām dūrohayoḥ dūrohāsu

Adverb -dūroham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria