Declension table of ?dūrohaṇīya

Deva

NeuterSingularDualPlural
Nominativedūrohaṇīyam dūrohaṇīye dūrohaṇīyāni
Vocativedūrohaṇīya dūrohaṇīye dūrohaṇīyāni
Accusativedūrohaṇīyam dūrohaṇīye dūrohaṇīyāni
Instrumentaldūrohaṇīyena dūrohaṇīyābhyām dūrohaṇīyaiḥ
Dativedūrohaṇīyāya dūrohaṇīyābhyām dūrohaṇīyebhyaḥ
Ablativedūrohaṇīyāt dūrohaṇīyābhyām dūrohaṇīyebhyaḥ
Genitivedūrohaṇīyasya dūrohaṇīyayoḥ dūrohaṇīyānām
Locativedūrohaṇīye dūrohaṇīyayoḥ dūrohaṇīyeṣu

Compound dūrohaṇīya -

Adverb -dūrohaṇīyam -dūrohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria