Declension table of ?dūrohaṇīya

Deva

MasculineSingularDualPlural
Nominativedūrohaṇīyaḥ dūrohaṇīyau dūrohaṇīyāḥ
Vocativedūrohaṇīya dūrohaṇīyau dūrohaṇīyāḥ
Accusativedūrohaṇīyam dūrohaṇīyau dūrohaṇīyān
Instrumentaldūrohaṇīyena dūrohaṇīyābhyām dūrohaṇīyaiḥ dūrohaṇīyebhiḥ
Dativedūrohaṇīyāya dūrohaṇīyābhyām dūrohaṇīyebhyaḥ
Ablativedūrohaṇīyāt dūrohaṇīyābhyām dūrohaṇīyebhyaḥ
Genitivedūrohaṇīyasya dūrohaṇīyayoḥ dūrohaṇīyānām
Locativedūrohaṇīye dūrohaṇīyayoḥ dūrohaṇīyeṣu

Compound dūrohaṇīya -

Adverb -dūrohaṇīyam -dūrohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria