Declension table of ?dūrohaṇa

Deva

NeuterSingularDualPlural
Nominativedūrohaṇam dūrohaṇe dūrohaṇāni
Vocativedūrohaṇa dūrohaṇe dūrohaṇāni
Accusativedūrohaṇam dūrohaṇe dūrohaṇāni
Instrumentaldūrohaṇena dūrohaṇābhyām dūrohaṇaiḥ
Dativedūrohaṇāya dūrohaṇābhyām dūrohaṇebhyaḥ
Ablativedūrohaṇāt dūrohaṇābhyām dūrohaṇebhyaḥ
Genitivedūrohaṇasya dūrohaṇayoḥ dūrohaṇānām
Locativedūrohaṇe dūrohaṇayoḥ dūrohaṇeṣu

Compound dūrohaṇa -

Adverb -dūrohaṇam -dūrohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria