Declension table of ?dūroha

Deva

NeuterSingularDualPlural
Nominativedūroham dūrohe dūrohāṇi
Vocativedūroha dūrohe dūrohāṇi
Accusativedūroham dūrohe dūrohāṇi
Instrumentaldūroheṇa dūrohābhyām dūrohaiḥ
Dativedūrohāya dūrohābhyām dūrohebhyaḥ
Ablativedūrohāt dūrohābhyām dūrohebhyaḥ
Genitivedūrohasya dūrohayoḥ dūrohāṇām
Locativedūrohe dūrohayoḥ dūroheṣu

Compound dūroha -

Adverb -dūroham -dūrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria