Declension table of ?dūroha

Deva

MasculineSingularDualPlural
Nominativedūrohaḥ dūrohau dūrohāḥ
Vocativedūroha dūrohau dūrohāḥ
Accusativedūroham dūrohau dūrohān
Instrumentaldūroheṇa dūrohābhyām dūrohaiḥ dūrohebhiḥ
Dativedūrohāya dūrohābhyām dūrohebhyaḥ
Ablativedūrohāt dūrohābhyām dūrohebhyaḥ
Genitivedūrohasya dūrohayoḥ dūrohāṇām
Locativedūrohe dūrohayoḥ dūroheṣu

Compound dūroha -

Adverb -dūroham -dūrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria