Declension table of ?dūrīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedūrīkaraṇam dūrīkaraṇe dūrīkaraṇāni
Vocativedūrīkaraṇa dūrīkaraṇe dūrīkaraṇāni
Accusativedūrīkaraṇam dūrīkaraṇe dūrīkaraṇāni
Instrumentaldūrīkaraṇena dūrīkaraṇābhyām dūrīkaraṇaiḥ
Dativedūrīkaraṇāya dūrīkaraṇābhyām dūrīkaraṇebhyaḥ
Ablativedūrīkaraṇāt dūrīkaraṇābhyām dūrīkaraṇebhyaḥ
Genitivedūrīkaraṇasya dūrīkaraṇayoḥ dūrīkaraṇānām
Locativedūrīkaraṇe dūrīkaraṇayoḥ dūrīkaraṇeṣu

Compound dūrīkaraṇa -

Adverb -dūrīkaraṇam -dūrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria