Declension table of ?dūrīkṛtā

Deva

FeminineSingularDualPlural
Nominativedūrīkṛtā dūrīkṛte dūrīkṛtāḥ
Vocativedūrīkṛte dūrīkṛte dūrīkṛtāḥ
Accusativedūrīkṛtām dūrīkṛte dūrīkṛtāḥ
Instrumentaldūrīkṛtayā dūrīkṛtābhyām dūrīkṛtābhiḥ
Dativedūrīkṛtāyai dūrīkṛtābhyām dūrīkṛtābhyaḥ
Ablativedūrīkṛtāyāḥ dūrīkṛtābhyām dūrīkṛtābhyaḥ
Genitivedūrīkṛtāyāḥ dūrīkṛtayoḥ dūrīkṛtānām
Locativedūrīkṛtāyām dūrīkṛtayoḥ dūrīkṛtāsu

Adverb -dūrīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria