Declension table of ?dūrīkṛta

Deva

NeuterSingularDualPlural
Nominativedūrīkṛtam dūrīkṛte dūrīkṛtāni
Vocativedūrīkṛta dūrīkṛte dūrīkṛtāni
Accusativedūrīkṛtam dūrīkṛte dūrīkṛtāni
Instrumentaldūrīkṛtena dūrīkṛtābhyām dūrīkṛtaiḥ
Dativedūrīkṛtāya dūrīkṛtābhyām dūrīkṛtebhyaḥ
Ablativedūrīkṛtāt dūrīkṛtābhyām dūrīkṛtebhyaḥ
Genitivedūrīkṛtasya dūrīkṛtayoḥ dūrīkṛtānām
Locativedūrīkṛte dūrīkṛtayoḥ dūrīkṛteṣu

Compound dūrīkṛta -

Adverb -dūrīkṛtam -dūrīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria