Declension table of ?dūrīkṛta

Deva

MasculineSingularDualPlural
Nominativedūrīkṛtaḥ dūrīkṛtau dūrīkṛtāḥ
Vocativedūrīkṛta dūrīkṛtau dūrīkṛtāḥ
Accusativedūrīkṛtam dūrīkṛtau dūrīkṛtān
Instrumentaldūrīkṛtena dūrīkṛtābhyām dūrīkṛtaiḥ dūrīkṛtebhiḥ
Dativedūrīkṛtāya dūrīkṛtābhyām dūrīkṛtebhyaḥ
Ablativedūrīkṛtāt dūrīkṛtābhyām dūrīkṛtebhyaḥ
Genitivedūrīkṛtasya dūrīkṛtayoḥ dūrīkṛtānām
Locativedūrīkṛte dūrīkṛtayoḥ dūrīkṛteṣu

Compound dūrīkṛta -

Adverb -dūrīkṛtam -dūrīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria