Declension table of ?dūrībhūtā

Deva

FeminineSingularDualPlural
Nominativedūrībhūtā dūrībhūte dūrībhūtāḥ
Vocativedūrībhūte dūrībhūte dūrībhūtāḥ
Accusativedūrībhūtām dūrībhūte dūrībhūtāḥ
Instrumentaldūrībhūtayā dūrībhūtābhyām dūrībhūtābhiḥ
Dativedūrībhūtāyai dūrībhūtābhyām dūrībhūtābhyaḥ
Ablativedūrībhūtāyāḥ dūrībhūtābhyām dūrībhūtābhyaḥ
Genitivedūrībhūtāyāḥ dūrībhūtayoḥ dūrībhūtānām
Locativedūrībhūtāyām dūrībhūtayoḥ dūrībhūtāsu

Adverb -dūrībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria