Declension table of ?dūrībhūta

Deva

NeuterSingularDualPlural
Nominativedūrībhūtam dūrībhūte dūrībhūtāni
Vocativedūrībhūta dūrībhūte dūrībhūtāni
Accusativedūrībhūtam dūrībhūte dūrībhūtāni
Instrumentaldūrībhūtena dūrībhūtābhyām dūrībhūtaiḥ
Dativedūrībhūtāya dūrībhūtābhyām dūrībhūtebhyaḥ
Ablativedūrībhūtāt dūrībhūtābhyām dūrībhūtebhyaḥ
Genitivedūrībhūtasya dūrībhūtayoḥ dūrībhūtānām
Locativedūrībhūte dūrībhūtayoḥ dūrībhūteṣu

Compound dūrībhūta -

Adverb -dūrībhūtam -dūrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria