Declension table of ?dūrībhūta

Deva

MasculineSingularDualPlural
Nominativedūrībhūtaḥ dūrībhūtau dūrībhūtāḥ
Vocativedūrībhūta dūrībhūtau dūrībhūtāḥ
Accusativedūrībhūtam dūrībhūtau dūrībhūtān
Instrumentaldūrībhūtena dūrībhūtābhyām dūrībhūtaiḥ dūrībhūtebhiḥ
Dativedūrībhūtāya dūrībhūtābhyām dūrībhūtebhyaḥ
Ablativedūrībhūtāt dūrībhūtābhyām dūrībhūtebhyaḥ
Genitivedūrībhūtasya dūrībhūtayoḥ dūrībhūtānām
Locativedūrībhūte dūrībhūtayoḥ dūrībhūteṣu

Compound dūrībhūta -

Adverb -dūrībhūtam -dūrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria