Declension table of ?dūreyama

Deva

NeuterSingularDualPlural
Nominativedūreyamam dūreyame dūreyamāṇi
Vocativedūreyama dūreyame dūreyamāṇi
Accusativedūreyamam dūreyame dūreyamāṇi
Instrumentaldūreyameṇa dūreyamābhyām dūreyamaiḥ
Dativedūreyamāya dūreyamābhyām dūreyamebhyaḥ
Ablativedūreyamāt dūreyamābhyām dūreyamebhyaḥ
Genitivedūreyamasya dūreyamayoḥ dūreyamāṇām
Locativedūreyame dūreyamayoḥ dūreyameṣu

Compound dūreyama -

Adverb -dūreyamam -dūreyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria