Declension table of ?dūreyama

Deva

MasculineSingularDualPlural
Nominativedūreyamaḥ dūreyamau dūreyamāḥ
Vocativedūreyama dūreyamau dūreyamāḥ
Accusativedūreyamam dūreyamau dūreyamān
Instrumentaldūreyameṇa dūreyamābhyām dūreyamaiḥ dūreyamebhiḥ
Dativedūreyamāya dūreyamābhyām dūreyamebhyaḥ
Ablativedūreyamāt dūreyamābhyām dūreyamebhyaḥ
Genitivedūreyamasya dūreyamayoḥ dūreyamāṇām
Locativedūreyame dūreyamayoḥ dūreyameṣu

Compound dūreyama -

Adverb -dūreyamam -dūreyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria