Declension table of ?dūrevadha

Deva

MasculineSingularDualPlural
Nominativedūrevadhaḥ dūrevadhau dūrevadhāḥ
Vocativedūrevadha dūrevadhau dūrevadhāḥ
Accusativedūrevadham dūrevadhau dūrevadhān
Instrumentaldūrevadhena dūrevadhābhyām dūrevadhaiḥ dūrevadhebhiḥ
Dativedūrevadhāya dūrevadhābhyām dūrevadhebhyaḥ
Ablativedūrevadhāt dūrevadhābhyām dūrevadhebhyaḥ
Genitivedūrevadhasya dūrevadhayoḥ dūrevadhānām
Locativedūrevadhe dūrevadhayoḥ dūrevadheṣu

Compound dūrevadha -

Adverb -dūrevadham -dūrevadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria