Declension table of ?dūretya

Deva

MasculineSingularDualPlural
Nominativedūretyaḥ dūretyau dūretyāḥ
Vocativedūretya dūretyau dūretyāḥ
Accusativedūretyam dūretyau dūretyān
Instrumentaldūretyena dūretyābhyām dūretyaiḥ dūretyebhiḥ
Dativedūretyāya dūretyābhyām dūretyebhyaḥ
Ablativedūretyāt dūretyābhyām dūretyebhyaḥ
Genitivedūretyasya dūretyayoḥ dūretyānām
Locativedūretye dūretyayoḥ dūretyeṣu

Compound dūretya -

Adverb -dūretyam -dūretyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria