Declension table of ?dūreritekṣaṇa

Deva

MasculineSingularDualPlural
Nominativedūreritekṣaṇaḥ dūreritekṣaṇau dūreritekṣaṇāḥ
Vocativedūreritekṣaṇa dūreritekṣaṇau dūreritekṣaṇāḥ
Accusativedūreritekṣaṇam dūreritekṣaṇau dūreritekṣaṇān
Instrumentaldūreritekṣaṇena dūreritekṣaṇābhyām dūreritekṣaṇaiḥ dūreritekṣaṇebhiḥ
Dativedūreritekṣaṇāya dūreritekṣaṇābhyām dūreritekṣaṇebhyaḥ
Ablativedūreritekṣaṇāt dūreritekṣaṇābhyām dūreritekṣaṇebhyaḥ
Genitivedūreritekṣaṇasya dūreritekṣaṇayoḥ dūreritekṣaṇānām
Locativedūreritekṣaṇe dūreritekṣaṇayoḥ dūreritekṣaṇeṣu

Compound dūreritekṣaṇa -

Adverb -dūreritekṣaṇam -dūreritekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria