Declension table of ?dūrepānīyagocarā

Deva

FeminineSingularDualPlural
Nominativedūrepānīyagocarā dūrepānīyagocare dūrepānīyagocarāḥ
Vocativedūrepānīyagocare dūrepānīyagocare dūrepānīyagocarāḥ
Accusativedūrepānīyagocarām dūrepānīyagocare dūrepānīyagocarāḥ
Instrumentaldūrepānīyagocarayā dūrepānīyagocarābhyām dūrepānīyagocarābhiḥ
Dativedūrepānīyagocarāyai dūrepānīyagocarābhyām dūrepānīyagocarābhyaḥ
Ablativedūrepānīyagocarāyāḥ dūrepānīyagocarābhyām dūrepānīyagocarābhyaḥ
Genitivedūrepānīyagocarāyāḥ dūrepānīyagocarayoḥ dūrepānīyagocarāṇām
Locativedūrepānīyagocarāyām dūrepānīyagocarayoḥ dūrepānīyagocarāsu

Adverb -dūrepānīyagocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria