Declension table of ?dūrepānīyagocara

Deva

NeuterSingularDualPlural
Nominativedūrepānīyagocaram dūrepānīyagocare dūrepānīyagocarāṇi
Vocativedūrepānīyagocara dūrepānīyagocare dūrepānīyagocarāṇi
Accusativedūrepānīyagocaram dūrepānīyagocare dūrepānīyagocarāṇi
Instrumentaldūrepānīyagocareṇa dūrepānīyagocarābhyām dūrepānīyagocaraiḥ
Dativedūrepānīyagocarāya dūrepānīyagocarābhyām dūrepānīyagocarebhyaḥ
Ablativedūrepānīyagocarāt dūrepānīyagocarābhyām dūrepānīyagocarebhyaḥ
Genitivedūrepānīyagocarasya dūrepānīyagocarayoḥ dūrepānīyagocarāṇām
Locativedūrepānīyagocare dūrepānīyagocarayoḥ dūrepānīyagocareṣu

Compound dūrepānīyagocara -

Adverb -dūrepānīyagocaram -dūrepānīyagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria