Declension table of ?dūrepānīyagocara

Deva

MasculineSingularDualPlural
Nominativedūrepānīyagocaraḥ dūrepānīyagocarau dūrepānīyagocarāḥ
Vocativedūrepānīyagocara dūrepānīyagocarau dūrepānīyagocarāḥ
Accusativedūrepānīyagocaram dūrepānīyagocarau dūrepānīyagocarān
Instrumentaldūrepānīyagocareṇa dūrepānīyagocarābhyām dūrepānīyagocaraiḥ dūrepānīyagocarebhiḥ
Dativedūrepānīyagocarāya dūrepānīyagocarābhyām dūrepānīyagocarebhyaḥ
Ablativedūrepānīyagocarāt dūrepānīyagocarābhyām dūrepānīyagocarebhyaḥ
Genitivedūrepānīyagocarasya dūrepānīyagocarayoḥ dūrepānīyagocarāṇām
Locativedūrepānīyagocare dūrepānīyagocarayoḥ dūrepānīyagocareṣu

Compound dūrepānīyagocara -

Adverb -dūrepānīyagocaram -dūrepānīyagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria