Declension table of ?dūrejanāntanilayā

Deva

FeminineSingularDualPlural
Nominativedūrejanāntanilayā dūrejanāntanilaye dūrejanāntanilayāḥ
Vocativedūrejanāntanilaye dūrejanāntanilaye dūrejanāntanilayāḥ
Accusativedūrejanāntanilayām dūrejanāntanilaye dūrejanāntanilayāḥ
Instrumentaldūrejanāntanilayayā dūrejanāntanilayābhyām dūrejanāntanilayābhiḥ
Dativedūrejanāntanilayāyai dūrejanāntanilayābhyām dūrejanāntanilayābhyaḥ
Ablativedūrejanāntanilayāyāḥ dūrejanāntanilayābhyām dūrejanāntanilayābhyaḥ
Genitivedūrejanāntanilayāyāḥ dūrejanāntanilayayoḥ dūrejanāntanilayānām
Locativedūrejanāntanilayāyām dūrejanāntanilayayoḥ dūrejanāntanilayāsu

Adverb -dūrejanāntanilayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria