Declension table of ?dūrejanāntanilaya

Deva

NeuterSingularDualPlural
Nominativedūrejanāntanilayam dūrejanāntanilaye dūrejanāntanilayāni
Vocativedūrejanāntanilaya dūrejanāntanilaye dūrejanāntanilayāni
Accusativedūrejanāntanilayam dūrejanāntanilaye dūrejanāntanilayāni
Instrumentaldūrejanāntanilayena dūrejanāntanilayābhyām dūrejanāntanilayaiḥ
Dativedūrejanāntanilayāya dūrejanāntanilayābhyām dūrejanāntanilayebhyaḥ
Ablativedūrejanāntanilayāt dūrejanāntanilayābhyām dūrejanāntanilayebhyaḥ
Genitivedūrejanāntanilayasya dūrejanāntanilayayoḥ dūrejanāntanilayānām
Locativedūrejanāntanilaye dūrejanāntanilayayoḥ dūrejanāntanilayeṣu

Compound dūrejanāntanilaya -

Adverb -dūrejanāntanilayam -dūrejanāntanilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria