Declension table of ?dūrejanāntanilaya

Deva

MasculineSingularDualPlural
Nominativedūrejanāntanilayaḥ dūrejanāntanilayau dūrejanāntanilayāḥ
Vocativedūrejanāntanilaya dūrejanāntanilayau dūrejanāntanilayāḥ
Accusativedūrejanāntanilayam dūrejanāntanilayau dūrejanāntanilayān
Instrumentaldūrejanāntanilayena dūrejanāntanilayābhyām dūrejanāntanilayaiḥ dūrejanāntanilayebhiḥ
Dativedūrejanāntanilayāya dūrejanāntanilayābhyām dūrejanāntanilayebhyaḥ
Ablativedūrejanāntanilayāt dūrejanāntanilayābhyām dūrejanāntanilayebhyaḥ
Genitivedūrejanāntanilayasya dūrejanāntanilayayoḥ dūrejanāntanilayānām
Locativedūrejanāntanilaye dūrejanāntanilayayoḥ dūrejanāntanilayeṣu

Compound dūrejanāntanilaya -

Adverb -dūrejanāntanilayam -dūrejanāntanilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria