Declension table of ?dūreheti

Deva

NeuterSingularDualPlural
Nominativedūreheti dūrehetinī dūrehetīni
Vocativedūreheti dūrehetinī dūrehetīni
Accusativedūreheti dūrehetinī dūrehetīni
Instrumentaldūrehetinā dūrehetibhyām dūrehetibhiḥ
Dativedūrehetine dūrehetibhyām dūrehetibhyaḥ
Ablativedūrehetinaḥ dūrehetibhyām dūrehetibhyaḥ
Genitivedūrehetinaḥ dūrehetinoḥ dūrehetīnām
Locativedūrehetini dūrehetinoḥ dūrehetiṣu

Compound dūreheti -

Adverb -dūreheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria