Declension table of ?dūreheti

Deva

MasculineSingularDualPlural
Nominativedūrehetiḥ dūrehetī dūrehetayaḥ
Vocativedūrehete dūrehetī dūrehetayaḥ
Accusativedūrehetim dūrehetī dūrehetīn
Instrumentaldūrehetinā dūrehetibhyām dūrehetibhiḥ
Dativedūrehetaye dūrehetibhyām dūrehetibhyaḥ
Ablativedūreheteḥ dūrehetibhyām dūrehetibhyaḥ
Genitivedūreheteḥ dūrehetyoḥ dūrehetīnām
Locativedūrehetau dūrehetyoḥ dūrehetiṣu

Compound dūreheti -

Adverb -dūreheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria