Declension table of ?dūredṛśā

Deva

FeminineSingularDualPlural
Nominativedūredṛśā dūredṛśe dūredṛśāḥ
Vocativedūredṛśe dūredṛśe dūredṛśāḥ
Accusativedūredṛśām dūredṛśe dūredṛśāḥ
Instrumentaldūredṛśayā dūredṛśābhyām dūredṛśābhiḥ
Dativedūredṛśāyai dūredṛśābhyām dūredṛśābhyaḥ
Ablativedūredṛśāyāḥ dūredṛśābhyām dūredṛśābhyaḥ
Genitivedūredṛśāyāḥ dūredṛśayoḥ dūredṛśānām
Locativedūredṛśāyām dūredṛśayoḥ dūredṛśāsu

Adverb -dūredṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria