Declension table of ?dūredṛś

Deva

NeuterSingularDualPlural
Nominativedūredṛk dūredṛśī dūredṛṃśi
Vocativedūredṛk dūredṛśī dūredṛṃśi
Accusativedūredṛk dūredṛśī dūredṛṃśi
Instrumentaldūredṛśā dūredṛgbhyām dūredṛgbhiḥ
Dativedūredṛśe dūredṛgbhyām dūredṛgbhyaḥ
Ablativedūredṛśaḥ dūredṛgbhyām dūredṛgbhyaḥ
Genitivedūredṛśaḥ dūredṛśoḥ dūredṛśām
Locativedūredṛśi dūredṛśoḥ dūredṛkṣu

Compound dūredṛk -

Adverb -dūredṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria