Declension table of ?dūrebhā

Deva

MasculineSingularDualPlural
Nominativedūrebhāḥ dūrebhau dūrebhāḥ
Vocativedūrebhāḥ dūrebhau dūrebhāḥ
Accusativedūrebhām dūrebhau dūrebhāḥ dūrebhaḥ
Instrumentaldūrebhā dūrebhābhyām dūrebhābhiḥ
Dativedūrebhe dūrebhābhyām dūrebhābhyaḥ
Ablativedūrebhaḥ dūrebhābhyām dūrebhābhyaḥ
Genitivedūrebhaḥ dūrebhoḥ dūrebhām dūrebhaṇām
Locativedūrebhi dūrebhoḥ dūrebhāsu

Compound dūrebhā -

Adverb -dūrebham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria