Declension table of ?dūreṣupātinī

Deva

FeminineSingularDualPlural
Nominativedūreṣupātinī dūreṣupātinyau dūreṣupātinyaḥ
Vocativedūreṣupātini dūreṣupātinyau dūreṣupātinyaḥ
Accusativedūreṣupātinīm dūreṣupātinyau dūreṣupātinīḥ
Instrumentaldūreṣupātinyā dūreṣupātinībhyām dūreṣupātinībhiḥ
Dativedūreṣupātinyai dūreṣupātinībhyām dūreṣupātinībhyaḥ
Ablativedūreṣupātinyāḥ dūreṣupātinībhyām dūreṣupātinībhyaḥ
Genitivedūreṣupātinyāḥ dūreṣupātinyoḥ dūreṣupātinīnām
Locativedūreṣupātinyām dūreṣupātinyoḥ dūreṣupātinīṣu

Compound dūreṣupātini - dūreṣupātinī -

Adverb -dūreṣupātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria