Declension table of ?dūreṣupātin

Deva

NeuterSingularDualPlural
Nominativedūreṣupāti dūreṣupātinī dūreṣupātīni
Vocativedūreṣupātin dūreṣupāti dūreṣupātinī dūreṣupātīni
Accusativedūreṣupāti dūreṣupātinī dūreṣupātīni
Instrumentaldūreṣupātinā dūreṣupātibhyām dūreṣupātibhiḥ
Dativedūreṣupātine dūreṣupātibhyām dūreṣupātibhyaḥ
Ablativedūreṣupātinaḥ dūreṣupātibhyām dūreṣupātibhyaḥ
Genitivedūreṣupātinaḥ dūreṣupātinoḥ dūreṣupātinām
Locativedūreṣupātini dūreṣupātinoḥ dūreṣupātiṣu

Compound dūreṣupāti -

Adverb -dūreṣupāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria