Declension table of ?dūraśūnyā

Deva

FeminineSingularDualPlural
Nominativedūraśūnyā dūraśūnye dūraśūnyāḥ
Vocativedūraśūnye dūraśūnye dūraśūnyāḥ
Accusativedūraśūnyām dūraśūnye dūraśūnyāḥ
Instrumentaldūraśūnyayā dūraśūnyābhyām dūraśūnyābhiḥ
Dativedūraśūnyāyai dūraśūnyābhyām dūraśūnyābhyaḥ
Ablativedūraśūnyāyāḥ dūraśūnyābhyām dūraśūnyābhyaḥ
Genitivedūraśūnyāyāḥ dūraśūnyayoḥ dūraśūnyānām
Locativedūraśūnyāyām dūraśūnyayoḥ dūraśūnyāsu

Adverb -dūraśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria