Declension table of ?dūraśūnya

Deva

NeuterSingularDualPlural
Nominativedūraśūnyam dūraśūnye dūraśūnyāni
Vocativedūraśūnya dūraśūnye dūraśūnyāni
Accusativedūraśūnyam dūraśūnye dūraśūnyāni
Instrumentaldūraśūnyena dūraśūnyābhyām dūraśūnyaiḥ
Dativedūraśūnyāya dūraśūnyābhyām dūraśūnyebhyaḥ
Ablativedūraśūnyāt dūraśūnyābhyām dūraśūnyebhyaḥ
Genitivedūraśūnyasya dūraśūnyayoḥ dūraśūnyānām
Locativedūraśūnye dūraśūnyayoḥ dūraśūnyeṣu

Compound dūraśūnya -

Adverb -dūraśūnyam -dūraśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria