Declension table of ?dūraśravaṇa

Deva

NeuterSingularDualPlural
Nominativedūraśravaṇam dūraśravaṇe dūraśravaṇāni
Vocativedūraśravaṇa dūraśravaṇe dūraśravaṇāni
Accusativedūraśravaṇam dūraśravaṇe dūraśravaṇāni
Instrumentaldūraśravaṇena dūraśravaṇābhyām dūraśravaṇaiḥ
Dativedūraśravaṇāya dūraśravaṇābhyām dūraśravaṇebhyaḥ
Ablativedūraśravaṇāt dūraśravaṇābhyām dūraśravaṇebhyaḥ
Genitivedūraśravaṇasya dūraśravaṇayoḥ dūraśravaṇānām
Locativedūraśravaṇe dūraśravaṇayoḥ dūraśravaṇeṣu

Compound dūraśravaṇa -

Adverb -dūraśravaṇam -dūraśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria