Declension table of ?dūravibhinnā

Deva

FeminineSingularDualPlural
Nominativedūravibhinnā dūravibhinne dūravibhinnāḥ
Vocativedūravibhinne dūravibhinne dūravibhinnāḥ
Accusativedūravibhinnām dūravibhinne dūravibhinnāḥ
Instrumentaldūravibhinnayā dūravibhinnābhyām dūravibhinnābhiḥ
Dativedūravibhinnāyai dūravibhinnābhyām dūravibhinnābhyaḥ
Ablativedūravibhinnāyāḥ dūravibhinnābhyām dūravibhinnābhyaḥ
Genitivedūravibhinnāyāḥ dūravibhinnayoḥ dūravibhinnānām
Locativedūravibhinnāyām dūravibhinnayoḥ dūravibhinnāsu

Adverb -dūravibhinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria