Declension table of ?dūravibhinna

Deva

MasculineSingularDualPlural
Nominativedūravibhinnaḥ dūravibhinnau dūravibhinnāḥ
Vocativedūravibhinna dūravibhinnau dūravibhinnāḥ
Accusativedūravibhinnam dūravibhinnau dūravibhinnān
Instrumentaldūravibhinnena dūravibhinnābhyām dūravibhinnaiḥ dūravibhinnebhiḥ
Dativedūravibhinnāya dūravibhinnābhyām dūravibhinnebhyaḥ
Ablativedūravibhinnāt dūravibhinnābhyām dūravibhinnebhyaḥ
Genitivedūravibhinnasya dūravibhinnayoḥ dūravibhinnānām
Locativedūravibhinne dūravibhinnayoḥ dūravibhinneṣu

Compound dūravibhinna -

Adverb -dūravibhinnam -dūravibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria