Declension table of ?dūravedhinī

Deva

FeminineSingularDualPlural
Nominativedūravedhinī dūravedhinyau dūravedhinyaḥ
Vocativedūravedhini dūravedhinyau dūravedhinyaḥ
Accusativedūravedhinīm dūravedhinyau dūravedhinīḥ
Instrumentaldūravedhinyā dūravedhinībhyām dūravedhinībhiḥ
Dativedūravedhinyai dūravedhinībhyām dūravedhinībhyaḥ
Ablativedūravedhinyāḥ dūravedhinībhyām dūravedhinībhyaḥ
Genitivedūravedhinyāḥ dūravedhinyoḥ dūravedhinīnām
Locativedūravedhinyām dūravedhinyoḥ dūravedhinīṣu

Compound dūravedhini - dūravedhinī -

Adverb -dūravedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria