Declension table of ?dūravedhin

Deva

NeuterSingularDualPlural
Nominativedūravedhi dūravedhinī dūravedhīni
Vocativedūravedhin dūravedhi dūravedhinī dūravedhīni
Accusativedūravedhi dūravedhinī dūravedhīni
Instrumentaldūravedhinā dūravedhibhyām dūravedhibhiḥ
Dativedūravedhine dūravedhibhyām dūravedhibhyaḥ
Ablativedūravedhinaḥ dūravedhibhyām dūravedhibhyaḥ
Genitivedūravedhinaḥ dūravedhinoḥ dūravedhinām
Locativedūravedhini dūravedhinoḥ dūravedhiṣu

Compound dūravedhi -

Adverb -dūravedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria