Declension table of ?dūravedha

Deva

MasculineSingularDualPlural
Nominativedūravedhaḥ dūravedhau dūravedhāḥ
Vocativedūravedha dūravedhau dūravedhāḥ
Accusativedūravedham dūravedhau dūravedhān
Instrumentaldūravedhena dūravedhābhyām dūravedhaiḥ dūravedhebhiḥ
Dativedūravedhāya dūravedhābhyām dūravedhebhyaḥ
Ablativedūravedhāt dūravedhābhyām dūravedhebhyaḥ
Genitivedūravedhasya dūravedhayoḥ dūravedhānām
Locativedūravedhe dūravedhayoḥ dūravedheṣu

Compound dūravedha -

Adverb -dūravedham -dūravedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria